Original

गाण्डीवमुक्तैस्तु सुवर्णपुङ्खैः शितैः शरैः शोणितदिग्धवाजैः ।शरैश्चिताङ्गो भुवि भाति कर्णो हतोऽपि सन्सूर्य इवांशुमाली ॥ ३७ ॥

Segmented

गाण्डीव-मुक्तैः तु सुवर्ण-पुङ्खैः शितैः शरैः शोणित-दिग्ध-वाजैः शरैः चि-अङ्गः भुवि भाति कर्णो हतो ऽपि सन् सूर्य इव अंशुमाली

Analysis

Word Lemma Parse
गाण्डीव गाण्डीव pos=n,comp=y
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
तु तु pos=i
सुवर्ण सुवर्ण pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
शोणित शोणित pos=n,comp=y
दिग्ध दिह् pos=va,comp=y,f=part
वाजैः वाज pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
चि चि pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
भाति भा pos=v,p=3,n=s,l=lat
कर्णो कर्ण pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
सन् अस् pos=va,g=m,c=1,n=s,f=part
सूर्य सूर्य pos=n,g=m,c=1,n=s
इव इव pos=i
अंशुमाली अंशुमालिन् pos=n,g=m,c=1,n=s