Original

वधेन कर्णस्य सुदुःखितास्ते हा कर्ण हा कर्ण इति ब्रुवाणाः ।द्रुतं प्रयाताः शिबिराणि राजन्दिवाकरं रक्तमवेक्षमाणाः ॥ ३६ ॥

Segmented

वधेन कर्णस्य सु दुःखिताः ते हा कर्ण हा कर्ण इति ब्रुवाणाः द्रुतम् प्रयाताः शिबिराणि राजन् दिवाकरम् रक्तम् अवेक्षमाणाः

Analysis

Word Lemma Parse
वधेन वध pos=n,g=m,c=3,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
सु सु pos=i
दुःखिताः दुःखित pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
हा हा pos=i
कर्ण कर्ण pos=n,g=m,c=8,n=s
हा हा pos=i
कर्ण कर्ण pos=n,g=m,c=8,n=s
इति इति pos=i
ब्रुवाणाः ब्रू pos=va,g=m,c=1,n=p,f=part
द्रुतम् द्रुतम् pos=i
प्रयाताः प्रया pos=va,g=m,c=1,n=p,f=part
शिबिराणि शिबिर pos=n,g=n,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
दिवाकरम् दिवाकर pos=n,g=m,c=2,n=s
रक्तम् रक्त pos=a,g=m,c=2,n=s
अवेक्षमाणाः अवेक्ष् pos=va,g=m,c=1,n=p,f=part