Original

प्रच्छन्नरूपा रुधिरेण राजन्रौद्रे मुहूर्तेऽतिविराजमानाः ।नैवावतस्थुः कुरवः समीक्ष्य प्रव्राजिता देवलोकाश्च सर्वे ॥ ३५ ॥

Segmented

प्रच्छन्न-रूपा रुधिरेण राजन् रौद्रे मुहूर्ते ऽतिविराजमानाः न एव अवतस्थुः कुरवः समीक्ष्य प्रव्राजिता देव-लोकाः च सर्वे

Analysis

Word Lemma Parse
प्रच्छन्न प्रच्छद् pos=va,comp=y,f=part
रूपा रूप pos=n,g=f,c=1,n=s
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
रौद्रे रौद्र pos=a,g=n,c=7,n=s
मुहूर्ते मुहूर्त pos=n,g=n,c=7,n=s
ऽतिविराजमानाः अतिविराज् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
अवतस्थुः अवस्था pos=v,p=3,n=p,l=lit
कुरवः कुरु pos=n,g=m,c=1,n=p
समीक्ष्य समीक्ष् pos=vi
प्रव्राजिता प्रव्राजय् pos=va,g=m,c=1,n=p,f=part
देव देव pos=n,comp=y
लोकाः लोक pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p