Original

तं द्रोणपुत्रप्रमुखा नरेन्द्राः सर्वे समाश्वास्य सह प्रयान्ति ।निरीक्षमाणा मुहुरर्जुनस्य ध्वजं महान्तं यशसा ज्वलन्तम् ॥ ३३ ॥

Segmented

तम् द्रोणपुत्र-प्रमुखाः नरेन्द्राः सर्वे समाश्वास्य सह प्रयान्ति निरीक्षमाणा मुहुः अर्जुनस्य ध्वजम् महान्तम् यशसा ज्वलन्तम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
द्रोणपुत्र द्रोणपुत्र pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
नरेन्द्राः नरेन्द्र pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
समाश्वास्य समाश्वासय् pos=vi
सह सह pos=i
प्रयान्ति प्रया pos=v,p=3,n=p,l=lat
निरीक्षमाणा निरीक्ष् pos=va,g=m,c=1,n=p,f=part
मुहुः मुहुर् pos=i
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
महान्तम् महत् pos=a,g=m,c=2,n=s
यशसा यशस् pos=n,g=n,c=3,n=s
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part