Original

इत्येवमुक्त्वा विरराम शल्यो दुर्योधनः शोकपरीतचेताः ।हा कर्ण हा कर्ण इति ब्रुवाण आर्तो विसंज्ञो भृशमश्रुनेत्रः ॥ ३२ ॥

Segmented

इत्य् एवम् उक्त्वा विरराम शल्यो दुर्योधनः शोक-परीत-चेताः हा कर्ण हा कर्ण इति ब्रुवाण आर्तो विसंज्ञो भृशम् अश्रु-नेत्रः

Analysis

Word Lemma Parse
इत्य् इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
विरराम विरम् pos=v,p=3,n=s,l=lit
शल्यो शल्य pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
शोक शोक pos=n,comp=y
परीत परी pos=va,comp=y,f=part
चेताः चेतस् pos=n,g=m,c=1,n=s
हा हा pos=i
कर्ण कर्ण pos=n,g=m,c=8,n=s
हा हा pos=i
कर्ण कर्ण pos=n,g=m,c=8,n=s
इति इति pos=i
ब्रुवाण ब्रू pos=va,g=m,c=1,n=s,f=part
आर्तो आर्त pos=a,g=m,c=1,n=s
विसंज्ञो विसंज्ञ pos=a,g=m,c=1,n=s
भृशम् भृशम् pos=i
अश्रु अश्रु pos=n,comp=y
नेत्रः नेत्र pos=n,g=m,c=1,n=s