Original

देहांश्च भोगांश्च परिच्छदांश्च त्यक्त्वा मनोज्ञानि सुखानि चापि ।स्वधर्मनिष्ठां महतीमवाप्य व्याप्तांश्च लोकान्यशसा समीयुः ॥ ३१ ॥

Segmented

देहांः च भोगांः च परिच्छदांः च त्यक्त्वा मनोज्ञानि सुखानि च अपि स्वधर्म-निष्ठाम् महतीम् अवाप्य व्याप्तांः च लोकान् यशसा समीयुः

Analysis

Word Lemma Parse
देहांः देह pos=n,g=m,c=2,n=p
pos=i
भोगांः भोग pos=n,g=m,c=2,n=p
pos=i
परिच्छदांः परिच्छद pos=n,g=m,c=2,n=p
pos=i
त्यक्त्वा त्यज् pos=vi
मनोज्ञानि मनोज्ञ pos=a,g=n,c=2,n=p
सुखानि सुख pos=n,g=n,c=2,n=p
pos=i
अपि अपि pos=i
स्वधर्म स्वधर्म pos=n,comp=y
निष्ठाम् निष्ठा pos=n,g=f,c=2,n=s
महतीम् महत् pos=a,g=f,c=2,n=s
अवाप्य अवाप् pos=vi
व्याप्तांः व्याप् pos=va,g=m,c=2,n=p,f=part
pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
यशसा यशस् pos=n,g=n,c=3,n=s
समीयुः समि pos=v,p=3,n=p,l=lit