Original

मण्युत्तमा वज्रसुवर्णमुक्ता रत्नानि चोच्चावचमङ्गलानि ।गात्राणि चात्यन्तसुखोचितानि शिरांसि चेन्दुप्रतिमाननानि ॥ ३० ॥

Segmented

मणि-उत्तमाः वज्र-सुवर्ण-मुक्ता रत्नानि च उच्चावच-मङ्गलानि गात्राणि च अत्यन्त-सुख-उचितानि शिरांसि च इन्दु-प्रतिम-आननानि

Analysis

Word Lemma Parse
मणि मणि pos=n,comp=y
उत्तमाः उत्तम pos=a,g=f,c=1,n=p
वज्र वज्र pos=n,comp=y
सुवर्ण सुवर्ण pos=n,comp=y
मुक्ता मुक्ता pos=n,g=f,c=1,n=s
रत्नानि रत्न pos=n,g=n,c=1,n=p
pos=i
उच्चावच उच्चावच pos=a,comp=y
मङ्गलानि मङ्गल pos=n,g=n,c=1,n=p
गात्राणि गात्र pos=n,g=n,c=1,n=p
pos=i
अत्यन्त अत्यन्त pos=a,comp=y
सुख सुख pos=n,comp=y
उचितानि उचित pos=a,g=n,c=1,n=p
शिरांसि शिरस् pos=n,g=n,c=1,n=p
pos=i
इन्दु इन्दु pos=n,comp=y
प्रतिम प्रतिम pos=a,comp=y
आननानि आनन pos=n,g=n,c=1,n=p