Original

कर्णं तु शूरं पतितं पृथिव्यां शराचितं शोणितदिग्धगात्रम् ।यदृच्छया सूर्यमिवावनिस्थं दिदृक्षवः संपरिवार्य तस्थुः ॥ ३ ॥

Segmented

कर्णम् तु शूरम् पतितम् पृथिव्याम् शर-आचितम् शोणित-दिग्ध-गात्रम् यदृच्छया सूर्यम् इव अवनि-स्थम् दिदृक्षवः संपरिवार्य तस्थुः

Analysis

Word Lemma Parse
कर्णम् कर्ण pos=n,g=m,c=2,n=s
तु तु pos=i
शूरम् शूर pos=n,g=m,c=2,n=s
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
शर शर pos=n,comp=y
आचितम् आचि pos=va,g=m,c=2,n=s,f=part
शोणित शोणित pos=n,comp=y
दिग्ध दिह् pos=va,comp=y,f=part
गात्रम् गात्र pos=n,g=m,c=2,n=s
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
इव इव pos=i
अवनि अवनि pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
दिदृक्षवः दिदृक्षु pos=a,g=m,c=1,n=p
संपरिवार्य संपरिवारय् pos=vi
तस्थुः स्था pos=v,p=3,n=p,l=lit