Original

प्रकीर्णका विप्रकीर्णाः कुथाश्च प्रधानमुक्तातरलाश्च हाराः ।आपीडकेयूरवराङ्गदानि ग्रैवेयनिष्काः ससुवर्णसूत्राः ॥ २९ ॥

Segmented

प्रकीर्णका विप्रकीर्णाः कुथाः च प्रधान-मुक्ता-तरलाः च हाराः आपीड-केयूर-वर-अङ्गदानि ग्रैवेय-निष्काः स सुवर्ण-सूत्राः

Analysis

Word Lemma Parse
प्रकीर्णका प्रकीर्णक pos=n,g=m,c=1,n=p
विप्रकीर्णाः विप्रकृ pos=va,g=m,c=1,n=p,f=part
कुथाः कुथ pos=n,g=f,c=1,n=p
pos=i
प्रधान प्रधान pos=n,comp=y
मुक्ता मुक्ता pos=n,comp=y
तरलाः तरल pos=a,g=m,c=1,n=p
pos=i
हाराः हार pos=n,g=m,c=1,n=p
आपीड आपीड pos=n,comp=y
केयूर केयूर pos=n,comp=y
वर वर pos=a,comp=y
अङ्गदानि अङ्गद pos=n,g=n,c=1,n=p
ग्रैवेय ग्रैवेय pos=n,comp=y
निष्काः निष्क pos=n,g=m,c=1,n=p
pos=i
सुवर्ण सुवर्ण pos=n,comp=y
सूत्राः सूत्र pos=n,g=m,c=1,n=p