Original

चापानि रुक्माङ्गदभूषणानि शराश्च कार्तस्वरचित्रपुङ्खाः ।ऋष्ट्यश्च पीता विमला विकोशाः प्रासाः सखड्गाः कनकावभासाः ॥ २७ ॥

Segmented

चापानि रुक्म-अङ्गद-भूषणानि शराः च कार्तस्वर-चित्र-पुङ्खाः ऋष्ट्यः च पीता विमला विकोशाः प्रासाः स खड्गाः कनक-अवभासाः

Analysis

Word Lemma Parse
चापानि चाप pos=n,g=n,c=1,n=p
रुक्म रुक्म pos=n,comp=y
अङ्गद अङ्गद pos=n,comp=y
भूषणानि भूषण pos=n,g=n,c=1,n=p
शराः शर pos=n,g=m,c=1,n=p
pos=i
कार्तस्वर कार्तस्वर pos=n,comp=y
चित्र चित्र pos=a,comp=y
पुङ्खाः पुङ्ख pos=n,g=m,c=1,n=p
ऋष्ट्यः ऋष्टि pos=n,g=f,c=1,n=p
pos=i
पीता पीत pos=a,g=f,c=1,n=p
विमला विमल pos=a,g=f,c=1,n=p
विकोशाः विकोश pos=a,g=f,c=1,n=p
प्रासाः प्रास pos=n,g=m,c=1,n=p
pos=i
खड्गाः खड्ग pos=n,g=m,c=1,n=p
कनक कनक pos=n,comp=y
अवभासाः अवभास pos=n,g=m,c=1,n=p