Original

सहेमपट्टाः परिघाः परश्वधाः कडङ्गरायोमुसलानि पट्टिशाः ।पेतुश्च खड्गा विमला विकोशा गदाश्च जाम्बूनदपट्टबद्धाः ॥ २६ ॥

Segmented

स हेम-पट्टाः परिघाः परश्वधाः कडङ्गर-अयः-मुसलानि पट्टिशाः पेतुः च खड्गा विमला विकोशा गदाः च जाम्बूनद-पट्ट-बन्ध्

Analysis

Word Lemma Parse
pos=i
हेम हेमन् pos=n,comp=y
पट्टाः पट्ट pos=n,g=m,c=1,n=p
परिघाः परिघ pos=n,g=m,c=1,n=p
परश्वधाः परश्वध pos=n,g=m,c=1,n=p
कडङ्गर कडङ्गर pos=n,comp=y
अयः अयस् pos=n,comp=y
मुसलानि मुसल pos=n,g=n,c=1,n=p
पट्टिशाः पट्टिश pos=n,g=m,c=1,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
pos=i
खड्गा खड्ग pos=n,g=m,c=1,n=p
विमला विमल pos=a,g=m,c=1,n=p
विकोशा विकोश pos=a,g=m,c=1,n=p
गदाः गदा pos=n,g=f,c=1,n=p
pos=i
जाम्बूनद जाम्बूनद pos=n,comp=y
पट्ट पट्ट pos=n,comp=y
बन्ध् बन्ध् pos=va,g=f,c=1,n=p,f=part