Original

विकृष्यमणैर्जवनैरलंकृतैर्हतेश्वरैराजिरथैः सुकल्पितैः ।मनुष्यमातङ्गरथाश्वराशिभिर्द्रुतं व्रजन्तो बहुधा विचूर्णिताः ॥ २५ ॥

Segmented

जवनैः अलंकृतैः हत-ईश्वरैः आजि-रथैः सु कल्पितैः मनुष्य-मातङ्ग-रथ-अश्व-राशिभिः द्रुतम् व्रजन्तो बहुधा विचूर्णिताः

Analysis

Word Lemma Parse
जवनैः जवन pos=a,g=m,c=3,n=p
अलंकृतैः अलंकृ pos=va,g=m,c=3,n=p,f=part
हत हन् pos=va,comp=y,f=part
ईश्वरैः ईश्वर pos=n,g=m,c=3,n=p
आजि आजि pos=n,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
सु सु pos=i
कल्पितैः कल्पय् pos=va,g=m,c=3,n=p,f=part
मनुष्य मनुष्य pos=n,comp=y
मातङ्ग मातंग pos=n,comp=y
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
राशिभिः राशि pos=n,g=m,c=3,n=p
द्रुतम् द्रुतम् pos=i
व्रजन्तो व्रज् pos=va,g=m,c=1,n=p,f=part
बहुधा बहुधा pos=i
विचूर्णिताः विचूर्णय् pos=va,g=m,c=1,n=p,f=part