Original

विमुक्तयन्त्रैर्निहतैरयस्मयैर्हतानुषङ्गैर्विनिषङ्गबन्धुरैः ।प्रभग्ननीडैर्मणिहेममण्डितैः स्तृता मही द्यौरिव शारदैर्घनैः ॥ २४ ॥

Segmented

विमुक्त-यन्त्रैः निहतैः अयस्मयैः हत-अनुषङ्गैः विनिषङ्ग-बन्धुरैः प्रभञ्ज्-नीडैः मणि-हेम-मण्डितैः स्तृता मही द्यौः इव शारदैः घनैः

Analysis

Word Lemma Parse
विमुक्त विमुच् pos=va,comp=y,f=part
यन्त्रैः यन्त्र pos=n,g=m,c=3,n=p
निहतैः निहन् pos=va,g=m,c=3,n=p,f=part
अयस्मयैः अयस्मय pos=a,g=m,c=3,n=p
हत हन् pos=va,comp=y,f=part
अनुषङ्गैः अनुषङ्ग pos=n,g=m,c=3,n=p
विनिषङ्ग विनिषङ्ग pos=a,comp=y
बन्धुरैः बन्धुर pos=a,g=m,c=3,n=p
प्रभञ्ज् प्रभञ्ज् pos=va,comp=y,f=part
नीडैः नीड pos=n,g=m,c=3,n=p
मणि मणि pos=n,comp=y
हेम हेमन् pos=n,comp=y
मण्डितैः मण्डय् pos=va,g=m,c=3,n=p,f=part
स्तृता स्तृ pos=va,g=f,c=1,n=s,f=part
मही मही pos=n,g=f,c=1,n=s
द्यौः दिव् pos=n,g=,c=1,n=s
इव इव pos=i
शारदैः शारद pos=a,g=n,c=3,n=p
घनैः घन pos=n,g=n,c=3,n=p