Original

रथैर्वरेषून्मथितैश्च योधैः संस्यूतसूताश्ववरायुधध्वजैः ।विशीर्णशस्त्रैर्विनिकृत्तबन्धुरैर्निकृत्तचक्राक्षयुगत्रिवेणुभिः ॥ २३ ॥

Segmented

रथैः वर-इषून् मथितैः च योधैः संसीव्-सूत-अश्व-वर-आयुध-ध्वजैः विशीर्ण-शस्त्रैः विनिकृत्-बन्धुरैः निकृत्त-चक्र-अक्ष-युग-त्रिवेणुभिः

Analysis

Word Lemma Parse
रथैः रथ pos=n,g=m,c=3,n=p
वर वर pos=a,comp=y
इषून् इषु pos=n,g=m,c=2,n=p
मथितैः मथ् pos=va,g=m,c=3,n=p,f=part
pos=i
योधैः योध pos=n,g=m,c=3,n=p
संसीव् संसीव् pos=va,comp=y,f=part
सूत सूत pos=n,comp=y
अश्व अश्व pos=n,comp=y
वर वर pos=a,comp=y
आयुध आयुध pos=n,comp=y
ध्वजैः ध्वज pos=n,g=m,c=3,n=p
विशीर्ण विशृ pos=va,comp=y,f=part
शस्त्रैः शस्त्र pos=n,g=m,c=3,n=p
विनिकृत् विनिकृत् pos=va,comp=y,f=part
बन्धुरैः बन्धुर pos=n,g=m,c=3,n=p
निकृत्त निकृत् pos=va,comp=y,f=part
चक्र चक्र pos=n,comp=y
अक्ष अक्ष pos=n,comp=y
युग युग pos=n,comp=y
त्रिवेणुभिः त्रिवेणु pos=n,g=m,c=3,n=p