Original

हतैर्मनुष्याश्वगजैश्च संख्ये शरावभिन्नैश्च रथैर्बभूव ।धनंजयस्याधिरथेश्च मार्गे गजैरगम्या वसुधातिदुर्गा ॥ २२ ॥

Segmented

हतैः मनुष्य-अश्व-गजैः च संख्ये शर-अवभिन्नैः च रथैः बभूव धनंजयस्य आधिरथि च मार्गे गजैः अगम्या वसुधा अति दुर्गा

Analysis

Word Lemma Parse
हतैः हन् pos=va,g=m,c=3,n=p,f=part
मनुष्य मनुष्य pos=n,comp=y
अश्व अश्व pos=n,comp=y
गजैः गज pos=n,g=m,c=3,n=p
pos=i
संख्ये संख्य pos=n,g=n,c=7,n=s
शर शर pos=n,comp=y
अवभिन्नैः अवभिद् pos=va,g=m,c=3,n=p,f=part
pos=i
रथैः रथ pos=n,g=m,c=3,n=p
बभूव भू pos=v,p=3,n=s,l=lit
धनंजयस्य धनंजय pos=n,g=m,c=6,n=s
आधिरथि आधिरथि pos=n,g=m,c=6,n=s
pos=i
मार्गे मार्ग pos=n,g=m,c=7,n=s
गजैः गज pos=n,g=m,c=3,n=p
अगम्या अगम्य pos=a,g=f,c=1,n=s
वसुधा वसुधा pos=n,g=f,c=1,n=s
अति अति pos=i
दुर्गा दुर्ग pos=a,g=f,c=1,n=s