Original

शरास्तु कर्णार्जुनबाहुमुक्ता विदार्य नागाश्वमनुष्यदेहान् ।प्राणान्निरस्याशु महीमतीयुर्महोरगा वासमिवाभितोऽस्त्रैः ॥ २१ ॥

Segmented

शरास् तु कर्ण-अर्जुन-बाहु-मुक्तवन्तः विदार्य नाग-अश्व-मनुष्य-देहान् प्राणान् निरस्य आशु महीम् अतीयुः महा-उरगाः वासम् इव अभितस् ऽस्त्रैः

Analysis

Word Lemma Parse
शरास् शर pos=n,g=m,c=1,n=p
तु तु pos=i
कर्ण कर्ण pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
बाहु बाहु pos=n,comp=y
मुक्तवन्तः मुच् pos=va,g=m,c=1,n=p,f=part
विदार्य विदारय् pos=vi
नाग नाग pos=n,comp=y
अश्व अश्व pos=n,comp=y
मनुष्य मनुष्य pos=n,comp=y
देहान् देह pos=n,g=m,c=2,n=p
प्राणान् प्राण pos=n,g=m,c=2,n=p
निरस्य निरस् pos=vi
आशु आशु pos=i
महीम् मही pos=n,g=f,c=2,n=s
अतीयुः अती pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
उरगाः उरग pos=n,g=m,c=1,n=p
वासम् वास pos=n,g=m,c=2,n=s
इव इव pos=i
अभितस् अभितस् pos=i
ऽस्त्रैः अस्त्र pos=n,g=n,c=3,n=p