Original

निपातितस्यन्दनवाजिनागं दृष्ट्वा बलं तद्धतसूतपुत्रम् ।दुर्योधनोऽश्रुप्रतिपूर्णनेत्रो मुहुर्मुहुर्न्यश्वसदार्तरूपः ॥ २ ॥

Segmented

निपातय्-स्यन्दन-वाजि-नागम् दृष्ट्वा बलम् तत् हत-सूतपुत्रम् दुर्योधनो अश्रु-प्रतिपूर्ण-नेत्रः मुहुः मुहुः न्यश्वसद् आर्त-रूपः

Analysis

Word Lemma Parse
निपातय् निपातय् pos=va,comp=y,f=part
स्यन्दन स्यन्दन pos=n,comp=y
वाजि वाजिन् pos=n,comp=y
नागम् नाग pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
बलम् बल pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
हत हन् pos=va,comp=y,f=part
सूतपुत्रम् सूतपुत्र pos=n,g=n,c=2,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
अश्रु अश्रु pos=n,comp=y
प्रतिपूर्ण प्रतिपृ pos=va,comp=y,f=part
नेत्रः नेत्र pos=n,g=m,c=1,n=s
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
न्यश्वसद् निश्वस् pos=v,p=3,n=s,l=lan
आर्त आर्त pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s