Original

गजैर्निकृत्तापरहस्तगात्रैरुद्वेपमानैः पतितैः पृथिव्याम् ।यशस्विभिर्नागरथाश्वयोधिभिः पदातिभिश्चाभिमुखैर्हतैः परैः ।विशीर्णवर्माभरणाम्बरायुधैर्वृता निशान्तैरिव पावकैर्मही ॥ १९ ॥

Segmented

गजैः निकृत्त-अपर-हस्त-गात्रैः उद्वेपमानैः पतितैः पृथिव्याम् यशस्विभिः नाग-रथ-अश्व-योधिन् पदातिभिः च अभिमुखैः हतैः परैः विशीर्ण-वर्म-आभरण-अम्बर-आयुधैः वृता निशान्तैः इव पावकैः मही

Analysis

Word Lemma Parse
गजैः गज pos=n,g=m,c=3,n=p
निकृत्त निकृत् pos=va,comp=y,f=part
अपर अपर pos=n,comp=y
हस्त हस्त pos=n,comp=y
गात्रैः गात्र pos=n,g=m,c=3,n=p
उद्वेपमानैः उद्विप् pos=va,g=m,c=3,n=p,f=part
पतितैः पत् pos=va,g=m,c=3,n=p,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
यशस्विभिः यशस्विन् pos=a,g=m,c=3,n=p
नाग नाग pos=n,comp=y
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
योधिन् योधिन् pos=n,g=m,c=3,n=p
पदातिभिः पदाति pos=n,g=m,c=3,n=p
pos=i
अभिमुखैः अभिमुख pos=a,g=m,c=3,n=p
हतैः हन् pos=va,g=m,c=3,n=p,f=part
परैः पर pos=n,g=m,c=3,n=p
विशीर्ण विशृ pos=va,comp=y,f=part
वर्म वर्मन् pos=n,comp=y
आभरण आभरण pos=n,comp=y
अम्बर अम्बर pos=n,comp=y
आयुधैः आयुध pos=n,g=m,c=3,n=p
वृता वृ pos=va,g=f,c=1,n=s,f=part
निशान्तैः निशम् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
पावकैः पावक pos=n,g=m,c=3,n=p
मही मही pos=n,g=f,c=1,n=s