Original

तथापविद्धैर्गजवाजियोधैर्मन्दासुभिश्चैव गतासुभिश्च ।नराश्वनागैश्च रथैश्च मर्दितैर्मही महावैतरणीव दुर्दृशा ॥ १८ ॥

Segmented

तथा अपविद्धैः गज-वाजि-योधैः मन्द-असुभिः च एव गतासुभिः च नर-अश्व-नागैः च रथैः च मर्दितैः मही महा-वैतरणी इव दुर्दृशा

Analysis

Word Lemma Parse
तथा तथा pos=i
अपविद्धैः अपव्यध् pos=va,g=m,c=3,n=p,f=part
गज गज pos=n,comp=y
वाजि वाजिन् pos=n,comp=y
योधैः योध pos=n,g=m,c=3,n=p
मन्द मन्द pos=a,comp=y
असुभिः असु pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
गतासुभिः गतासु pos=a,g=m,c=3,n=p
pos=i
नर नर pos=n,comp=y
अश्व अश्व pos=n,comp=y
नागैः नाग pos=n,g=m,c=3,n=p
pos=i
रथैः रथ pos=n,g=m,c=3,n=p
pos=i
मर्दितैः मर्दय् pos=va,g=m,c=3,n=p,f=part
मही मही pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
वैतरणी वैतरणी pos=n,g=f,c=1,n=s
इव इव pos=i
दुर्दृशा दुर्दृश pos=a,g=f,c=1,n=s