Original

शरावभिन्नैः पतितैश्च वाजिभिः श्वसद्भिरन्यैः क्षतजं वमद्भिः ।दीनैः स्तनद्भिः परिवृत्तनेत्रैर्महीं दशद्भिः कृपणं नदद्भिः ॥ १७ ॥

Segmented

शर-अवभिन्नैः पतितैः च वाजिभिः श्वसद्भिः अन्यैः क्षतजम् वमद्भिः दीनैः स्तनद्भिः परिवृत्त-नेत्रैः महीम् दशद्भिः कृपणम् नदद्भिः

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
अवभिन्नैः अवभिद् pos=va,g=m,c=3,n=p,f=part
पतितैः पत् pos=va,g=m,c=3,n=p,f=part
pos=i
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
श्वसद्भिः श्वस् pos=va,g=m,c=3,n=p,f=part
अन्यैः अन्य pos=n,g=m,c=3,n=p
क्षतजम् क्षतज pos=n,g=n,c=2,n=s
वमद्भिः वम् pos=va,g=m,c=3,n=p,f=part
दीनैः दीन pos=a,g=m,c=3,n=p
स्तनद्भिः स्तन् pos=va,g=m,c=3,n=p,f=part
परिवृत्त परिवृत् pos=va,comp=y,f=part
नेत्रैः नेत्र pos=n,g=m,c=3,n=p
महीम् मही pos=n,g=f,c=2,n=s
दशद्भिः दंश् pos=va,g=m,c=3,n=p,f=part
कृपणम् कृपण pos=a,g=n,c=2,n=s
नदद्भिः नद् pos=va,g=m,c=3,n=p,f=part