Original

वज्रापविद्धैरिव चाचलेन्द्रैर्विभिन्नपाषाणमृगद्रुमौषधैः ।प्रविद्धघण्टाङ्कुशतोमरध्वजैः सहेममालै रुधिरौघसंप्लुतैः ॥ १६ ॥

Segmented

वज्र-अपविद्धैः इव च अचल-इन्द्रैः विभिद्-पाषाण-मृग-द्रुम-औषधैः प्रव्यध्-घण्टा-अङ्कुश-तोमर-ध्वजैः स हेम-माला रुधिर-ओघ-संप्लुतैः

Analysis

Word Lemma Parse
वज्र वज्र pos=n,comp=y
अपविद्धैः अपव्यध् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
pos=i
अचल अचल pos=n,comp=y
इन्द्रैः इन्द्र pos=n,g=m,c=3,n=p
विभिद् विभिद् pos=va,comp=y,f=part
पाषाण पाषाण pos=n,comp=y
मृग मृग pos=n,comp=y
द्रुम द्रुम pos=n,comp=y
औषधैः औषध pos=n,g=m,c=3,n=p
प्रव्यध् प्रव्यध् pos=va,comp=y,f=part
घण्टा घण्टा pos=n,comp=y
अङ्कुश अङ्कुश pos=n,comp=y
तोमर तोमर pos=n,comp=y
ध्वजैः ध्वज pos=n,g=m,c=3,n=p
pos=i
हेम हेमन् pos=n,comp=y
माला माला pos=n,g=m,c=3,n=p
रुधिर रुधिर pos=n,comp=y
ओघ ओघ pos=n,comp=y
संप्लुतैः सम्प्लु pos=va,g=m,c=3,n=p,f=part