Original

महीधराभैः पतितैर्महागजैः सकृत्प्रविद्धैः शरविद्धमर्मभिः ।तैर्विह्वलद्भिश्च गतासुभिश्च प्रध्वस्तयन्त्रायुधवर्मयोधैः ॥ १५ ॥

Segmented

महीधर-आभैः पतितैः महा-गजैः सकृत् प्रविद्धैः शर-विद्ध-मर्मन् तैः विह्वलद्भिः च गतासुभिः च प्रध्वंस्-यन्त्र-आयुध-वर्म-योधैः

Analysis

Word Lemma Parse
महीधर महीधर pos=n,comp=y
आभैः आभ pos=a,g=m,c=3,n=p
पतितैः पत् pos=va,g=m,c=3,n=p,f=part
महा महत् pos=a,comp=y
गजैः गज pos=n,g=m,c=3,n=p
सकृत् सकृत् pos=i
प्रविद्धैः प्रव्यध् pos=va,g=m,c=3,n=p,f=part
शर शर pos=n,comp=y
विद्ध व्यध् pos=va,comp=y,f=part
मर्मन् मर्मन् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
विह्वलद्भिः विह्वल् pos=va,g=m,c=3,n=p,f=part
pos=i
गतासुभिः गतासु pos=a,g=m,c=3,n=p
pos=i
प्रध्वंस् प्रध्वंस् pos=va,comp=y,f=part
यन्त्र यन्त्र pos=n,comp=y
आयुध आयुध pos=n,comp=y
वर्म वर्मन् pos=n,comp=y
योधैः योध pos=n,g=m,c=3,n=p