Original

तं ध्यानमूकं कृपणं भृशार्तमार्तायनिर्दीनमुवाच वाक्यम् ।पश्येदमुग्रं नरवाजिनागैरायोधनं वीरहतैः प्रपन्नम् ॥ १४ ॥

Segmented

तम् ध्यान-मूकम् कृपणम् भृश-आर्तम् आर्तायनिः दीनम् उवाच वाक्यम् पश्य इदम् उग्रम् नर-वाजि-नागैः आयोधनम् वीर-हतैः प्रपन्नम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
ध्यान ध्यान pos=n,comp=y
मूकम् मूक pos=a,g=m,c=2,n=s
कृपणम् कृपण pos=a,g=m,c=2,n=s
भृश भृश pos=a,comp=y
आर्तम् आर्त pos=a,g=m,c=2,n=s
आर्तायनिः आर्तायनि pos=n,g=m,c=1,n=s
दीनम् दीन pos=a,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
इदम् इदम् pos=n,g=n,c=2,n=s
उग्रम् उग्र pos=a,g=n,c=2,n=s
नर नर pos=n,comp=y
वाजि वाजिन् pos=n,comp=y
नागैः नाग pos=n,g=m,c=3,n=p
आयोधनम् आयोधन pos=n,g=n,c=2,n=s
वीर वीर pos=n,comp=y
हतैः हन् pos=va,g=m,c=3,n=p,f=part
प्रपन्नम् प्रपद् pos=va,g=n,c=2,n=s,f=part