Original

अवध्यकल्पा निहता नरेन्द्रास्तवार्थकामा युधि पाण्डवेयैः ।तन्मा शुचो भारत दिष्टमेतत्पर्यायसिद्धिर्न सदास्ति सिद्धिः ॥ १२ ॥

Segmented

अवध्य-कल्पाः निहता नरेन्द्रास् ते अर्थ-कामाः युधि पाण्डवेयैः तन् मा शुचो भारत दिष्टम् एतत् पर्याय-सिद्धिः न सदा अस्ति सिद्धिः

Analysis

Word Lemma Parse
अवध्य अवध्य pos=a,comp=y
कल्पाः कल्प pos=a,g=m,c=1,n=p
निहता निहन् pos=va,g=m,c=1,n=p,f=part
नरेन्द्रास् नरेन्द्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
अर्थ अर्थ pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s
पाण्डवेयैः पाण्डवेय pos=n,g=m,c=3,n=p
तन् तद् pos=n,g=n,c=2,n=s
मा मा pos=i
शुचो शुच् pos=v,p=2,n=s,l=lun_unaug
भारत भारत pos=n,g=m,c=8,n=s
दिष्टम् दिष्ट pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
पर्याय पर्याय pos=n,comp=y
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
pos=i
सदा सदा pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s