Original

कुबेरवैवस्वतवासवानां तुल्यप्रभावाम्बुपतेश्च वीराः ।वीर्येण शौर्येण बलेन चैव तैस्तैश्च युक्ता विपुलैर्गुणौघैः ॥ ११ ॥

Segmented

कुबेर-वैवस्वत-वासवानाम् तुल्य-प्रभाव-अम्बु-पत्युः च वीराः वीर्येण शौर्येण बलेन च एव तैस् तैः च युक्ता विपुलैः गुण-ओघैः

Analysis

Word Lemma Parse
कुबेर कुबेर pos=n,comp=y
वैवस्वत वैवस्वत pos=n,comp=y
वासवानाम् वासव pos=n,g=m,c=6,n=p
तुल्य तुल्य pos=a,comp=y
प्रभाव प्रभाव pos=n,comp=y
अम्बु अम्बु pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
pos=i
वीराः वीर pos=n,g=m,c=1,n=p
वीर्येण वीर्य pos=n,g=n,c=3,n=s
शौर्येण शौर्य pos=n,g=n,c=3,n=s
बलेन बल pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
तैस् तद् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
pos=i
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
विपुलैः विपुल pos=a,g=m,c=3,n=p
गुण गुण pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p