Original

दैवं तु यत्तत्स्ववशं प्रवृत्तं तत्पाण्डवान्पाति हिनस्ति चास्मान् ।तवार्थसिद्ध्यर्थकरा हि सर्वे प्रसह्य वीरा निहता द्विषद्भिः ॥ १० ॥

Segmented

दैवम् तु यत् तत् स्व-वशम् प्रवृत्तम् तत् पाण्डवान् पाति हिनस्ति च अस्मान् ते अर्थ-सिद्धि-अर्थ-कराः हि सर्वे प्रसह्य वीरा निहता द्विषद्भिः

Analysis

Word Lemma Parse
दैवम् दैव pos=n,g=n,c=1,n=s
तु तु pos=i
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
स्व स्व pos=a,comp=y
वशम् वश pos=n,g=m,c=2,n=s
प्रवृत्तम् प्रवृत् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
पाति पा pos=v,p=3,n=s,l=lat
हिनस्ति हिंस् pos=v,p=3,n=s,l=lat
pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
अर्थ अर्थ pos=n,comp=y
सिद्धि सिद्धि pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कराः कर pos=a,g=m,c=1,n=p
हि हि pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रसह्य प्रसह् pos=vi
वीरा वीर pos=n,g=m,c=1,n=p
निहता निहन् pos=va,g=m,c=1,n=p,f=part
द्विषद्भिः द्विष् pos=va,g=m,c=3,n=p,f=part