Original

संजय उवाच ।शल्यस्तु कर्णार्जुनयोर्विमर्दे बलानि दृष्ट्वा मृदितानि बाणैः ।दुर्योधनं यान्तमवेक्षमाणो संदर्शयद्भारत युद्धभूमिम् ॥ १ ॥

Segmented

संजय उवाच शल्यस् तु कर्ण-अर्जुनयोः विमर्दे बलानि दृष्ट्वा मृदितानि बाणैः दुर्योधनम् यान्तम् अवेक्षमाणो संदर्शयद् भारत युद्ध-भूमिम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शल्यस् शल्य pos=n,g=m,c=1,n=s
तु तु pos=i
कर्ण कर्ण pos=n,comp=y
अर्जुनयोः अर्जुन pos=n,g=m,c=6,n=d
विमर्दे विमर्द pos=n,g=m,c=7,n=s
बलानि बल pos=n,g=n,c=2,n=p
दृष्ट्वा दृश् pos=vi
मृदितानि मृद् pos=va,g=n,c=2,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
यान्तम् या pos=va,g=m,c=2,n=s,f=part
अवेक्षमाणो अवेक्ष् pos=va,g=m,c=1,n=s,f=part
संदर्शयद् संदर्शय् pos=v,p=3,n=s,l=lan
भारत भारत pos=n,g=m,c=8,n=s
युद्ध युद्ध pos=n,comp=y
भूमिम् भूमि pos=n,g=f,c=2,n=s