Original

ततोऽन्यदस्त्रं कौन्तेयो दयितं जातवेदसः ।मुमोच कर्णमुद्दिश्य तत्प्रजज्वाल वै भृशम् ॥ ९ ॥

Segmented

ततो ऽन्यद् अस्त्रम् कौन्तेयो दयितम् जातवेदसः मुमोच कर्णम् उद्दिश्य तत् प्रजज्वाल वै भृशम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्यद् अन्य pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
दयितम् दयित pos=a,g=n,c=2,n=s
जातवेदसः जातवेदस् pos=n,g=m,c=6,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
कर्णम् कर्ण pos=n,g=m,c=2,n=s
उद्दिश्य उद्दिश् pos=vi
तत् तद् pos=n,g=n,c=1,n=s
प्रजज्वाल प्रज्वल् pos=v,p=3,n=s,l=lit
वै वै pos=i
भृशम् भृशम् pos=i