Original

तं समीक्ष्य ततः कर्णो ब्रह्मास्त्रेण धनंजयम् ।अभ्यवर्षत्पुनर्यत्नमकरोद्रथसर्जने ।तदस्त्रमस्त्रेणावार्य प्रजहारास्य पाण्डवः ॥ ८ ॥

Segmented

तम् समीक्ष्य ततः कर्णो ब्रह्मास्त्रेण धनंजयम् अभ्यवर्षत् पुनः यत्नम् अकरोद् रथ-सर्जने तद् अस्त्रम् अस्त्रेण आवार्य प्रजहार अस्य पाण्डवः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
ततः ततस् pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
ब्रह्मास्त्रेण ब्रह्मास्त्र pos=n,g=n,c=3,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
अभ्यवर्षत् अभिवृष् pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i
यत्नम् यत्न pos=n,g=m,c=2,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
रथ रथ pos=n,comp=y
सर्जने सर्जन pos=n,g=n,c=7,n=s
तद् तद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
आवार्य आवारय् pos=vi
प्रजहार प्रहृ pos=v,p=3,n=s,l=lit
अस्य इदम् pos=n,g=m,c=6,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s