Original

तस्य क्रोधेन सर्वेभ्यः स्रोतोभ्यस्तेजसोऽर्चिषः ।प्रादुरासन्महाराज तदद्भुतमिवाभवत् ॥ ७ ॥

Segmented

तस्य क्रोधेन सर्वेभ्यः स्रोतोभ्यस् तेजसो ऽर्चिषः प्रादुरासन् महा-राज तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
क्रोधेन क्रोध pos=n,g=m,c=3,n=s
सर्वेभ्यः सर्व pos=n,g=n,c=5,n=p
स्रोतोभ्यस् स्रोतस् pos=n,g=n,c=5,n=p
तेजसो तेजस् pos=n,g=n,c=6,n=s
ऽर्चिषः अर्चिस् pos=n,g=f,c=1,n=p
प्रादुरासन् प्रादुरस् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan