Original

एवमुक्ते तु राधेये वासुदेवेन पाण्डवम् ।मन्युरभ्याविशत्तीव्रः स्मृत्वा तत्तद्धनंजयम् ॥ ६ ॥

Segmented

एवम् उक्ते तु राधेये वासुदेवेन पाण्डवम् मन्युः अभ्याविशत् तीव्रः स्मृत्वा तत् तद् धनंजयम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ते वच् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
राधेये राधेय pos=n,g=m,c=7,n=s
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
मन्युः मन्यु pos=n,g=m,c=1,n=s
अभ्याविशत् अभ्याविश् pos=v,p=3,n=s,l=lan
तीव्रः तीव्र pos=a,g=m,c=1,n=s
स्मृत्वा स्मृ pos=vi
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s