Original

राज्यलुब्धः पुनः कर्ण समाह्वयसि पाण्डवम् ।गान्धारराजमाश्रित्य क्व ते धर्मस्तदा गतः ॥ ५ ॥

Segmented

राज्य-लुब्धः पुनः कर्ण समाह्वयसि पाण्डवम् गान्धार-राजम् आश्रित्य क्व ते धर्मस् तदा गतः

Analysis

Word Lemma Parse
राज्य राज्य pos=n,comp=y
लुब्धः लुभ् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
कर्ण कर्ण pos=n,g=m,c=8,n=s
समाह्वयसि समाह्वा pos=v,p=2,n=s,l=lat
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
गान्धार गान्धार pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
क्व क्व pos=i
ते त्वद् pos=n,g=,c=6,n=s
धर्मस् धर्म pos=n,g=m,c=1,n=s
तदा तदा pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part