Original

यदा रजस्वलां कृष्णां दुःशासनवशे स्थिताम् ।सभायां प्राहसः कर्ण क्व ते धर्मस्तदा गतः ॥ ४ ॥

Segmented

यदा रजस्वलाम् कृष्णाम् दुःशासन-वशे स्थिताम् सभायाम् प्राहसः कर्ण क्व ते धर्मस् तदा गतः

Analysis

Word Lemma Parse
यदा यदा pos=i
रजस्वलाम् रजस्वल pos=a,g=f,c=2,n=s
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
दुःशासन दुःशासन pos=n,comp=y
वशे वश pos=n,g=m,c=7,n=s
स्थिताम् स्था pos=va,g=f,c=2,n=s,f=part
सभायाम् सभा pos=n,g=f,c=7,n=s
प्राहसः प्रहस् pos=v,p=2,n=s,l=lan
कर्ण कर्ण pos=n,g=m,c=8,n=s
क्व क्व pos=i
ते त्वद् pos=n,g=,c=6,n=s
धर्मस् धर्म pos=n,g=m,c=1,n=s
तदा तदा pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part