Original

सहस्रनेत्रप्रतिमानकर्मणः सहस्रपत्रप्रतिमाननं शुभम् ।सहस्ररश्मिर्दिनसंक्षये यथा तथापतत्तस्य शिरो वसुंधराम् ॥ ३७ ॥

Segmented

सहस्रनेत्र-प्रतिमान-कर्मणः सहस्र-पत्त्र-प्रतिम-आननम् शुभम् सहस्ररश्मिः दिन-संक्षये यथा तथा अपतत् तस्य शिरो वसुंधराम्

Analysis

Word Lemma Parse
सहस्रनेत्र सहस्रनेत्र pos=n,comp=y
प्रतिमान प्रतिमान pos=n,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
सहस्र सहस्र pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
प्रतिम प्रतिम pos=a,comp=y
आननम् आनन pos=n,g=n,c=1,n=s
शुभम् शुभ pos=a,g=n,c=1,n=s
सहस्ररश्मिः सहस्ररश्मि pos=n,g=m,c=1,n=s
दिन दिन pos=n,comp=y
संक्षये संक्षय pos=n,g=m,c=7,n=s
यथा यथा pos=i
तथा तथा pos=i
अपतत् पत् pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
शिरो शिरस् pos=n,g=n,c=1,n=s
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s