Original

कर्णे हते कुरवः प्राद्रवन्त भयार्दिता गाढविद्धाश्च संख्ये ।अवेक्षमाणा मुहुरर्जुनस्य ध्वजं महान्तं वपुषा ज्वलन्तम् ॥ ३६ ॥

Segmented

कर्णे हते कुरवः प्राद्रवन्त भय-अर्दिताः गाढ-विद्धाः च संख्ये अवेक्षमाणा मुहुः अर्जुनस्य ध्वजम् महान्तम् वपुषा ज्वलन्तम्

Analysis

Word Lemma Parse
कर्णे कर्ण pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
कुरवः कुरु pos=n,g=m,c=1,n=p
प्राद्रवन्त प्रद्रु pos=v,p=3,n=p,l=lan
भय भय pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
गाढ गाढ pos=a,comp=y
विद्धाः व्यध् pos=va,g=m,c=1,n=p,f=part
pos=i
संख्ये संख्य pos=n,g=n,c=7,n=s
अवेक्षमाणा अवेक्ष् pos=va,g=m,c=1,n=p,f=part
मुहुः मुहुर् pos=i
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
महान्तम् महत् pos=a,g=m,c=2,n=s
वपुषा वपुस् pos=n,g=n,c=3,n=s
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part