Original

संजय उवाच ।कर्णं तु शूरं पतितं पृथिव्यां शराचितं शोणितदिग्धगात्रम् ।दृष्ट्वा शयानं भुवि मद्रराजश्छिन्नध्वजेनापययौ रथेन ॥ ३५ ॥

Segmented

संजय उवाच कर्णम् तु शूरम् पतितम् पृथिव्याम् शर-आचितम् शोणित-दिग्ध-गात्रम् दृष्ट्वा शयानम् भुवि मद्र-राजः छिन्न-ध्वजेन अपययौ रथेन

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कर्णम् कर्ण pos=n,g=m,c=2,n=s
तु तु pos=i
शूरम् शूर pos=n,g=m,c=2,n=s
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
शर शर pos=n,comp=y
आचितम् आचि pos=va,g=m,c=2,n=s,f=part
शोणित शोणित pos=n,comp=y
दिग्ध दिह् pos=va,comp=y,f=part
गात्रम् गात्र pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
शयानम् शी pos=va,g=m,c=2,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
छिन्न छिद् pos=va,comp=y,f=part
ध्वजेन ध्वज pos=n,g=m,c=3,n=s
अपययौ अपया pos=v,p=3,n=s,l=lit
रथेन रथ pos=n,g=m,c=3,n=s