Original

उपर्युपरि सैन्यानां तस्य शत्रोस्तदञ्जसा ।शिरः कर्णस्य सोत्सेधमिषुः सोऽपाहरद्द्रुतम् ॥ ३४ ॥

Segmented

उपर्य् उपरि सैन्यानाम् तस्य शत्रोस् तद् अञ्जसा शिरः कर्णस्य स उत्सेधम् इषुः सो ऽपाहरद् द्रुतम्

Analysis

Word Lemma Parse
उपर्य् उपरि pos=i
उपरि उपरि pos=i
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
तस्य तद् pos=n,g=m,c=6,n=s
शत्रोस् शत्रु pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
अञ्जसा अञ्जसा pos=i
शिरः शिरस् pos=n,g=n,c=2,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
pos=i
उत्सेधम् उत्सेध pos=n,g=n,c=2,n=s
इषुः इषु pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽपाहरद् अपहृ pos=v,p=3,n=s,l=lan
द्रुतम् द्रुतम् pos=i