Original

अपराह्णे पराह्णस्य सूतपुत्रस्य मारिष ।छिन्नमञ्जलिकेनाजौ सोत्सेधमपतच्छिरः ॥ ३३ ॥

Segmented

अपराह्णे पराह्णस्य सूतपुत्रस्य मारिष छिन्नम् अञ्जलिकेन आजौ स उत्सेधम् अपतत् शिरः

Analysis

Word Lemma Parse
अपराह्णे अपराह्ण pos=n,g=m,c=7,n=s
पराह्णस्य पराह्ण pos=n,g=m,c=6,n=s
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
छिन्नम् छिद् pos=va,g=n,c=1,n=s,f=part
अञ्जलिकेन अञ्जलिक pos=n,g=m,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
pos=i
उत्सेधम् उत्सेध pos=n,g=n,c=1,n=s
अपतत् पत् pos=v,p=3,n=s,l=lan
शिरः शिरस् pos=n,g=n,c=1,n=s