Original

अस्तं गच्छन्यथादित्यः प्रभामादाय गच्छति ।एवं जीवितमादाय कर्णस्येषुर्जगाम ह ॥ ३२ ॥

Segmented

अस्तम् गच्छन् यथा आदित्यः प्रभाम् आदाय गच्छति एवम् जीवितम् आदाय कर्णस्य इषुः जगाम ह

Analysis

Word Lemma Parse
अस्तम् अस्त pos=n,g=m,c=2,n=s
गच्छन् गम् pos=v,p=3,n=p,l=lan
यथा यथा pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
आदाय आदा pos=vi
गच्छति गम् pos=v,p=3,n=s,l=lat
एवम् एवम् pos=i
जीवितम् जीवित pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
इषुः इषु pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i