Original

प्रताप्य सेनामामित्रीं दीप्तैः शरगभस्तिभिः ।बलिनार्जुनकालेन नीतोऽस्तं कर्णभास्करः ॥ ३१ ॥

Segmented

प्रताप्य सेनाम् आमित्रीम् दीप्तैः शर-गभस्ति बलिना अर्जुन-कालेन नीतो ऽस्तम् कर्ण-भास्करः

Analysis

Word Lemma Parse
प्रताप्य प्रतापय् pos=vi
सेनाम् सेना pos=n,g=f,c=2,n=s
आमित्रीम् आमित्र pos=a,g=f,c=2,n=s
दीप्तैः दीप् pos=va,g=m,c=3,n=p,f=part
शर शर pos=n,comp=y
गभस्ति गभस्ति pos=n,g=m,c=3,n=p
बलिना बलिन् pos=a,g=m,c=3,n=s
अर्जुन अर्जुन pos=n,comp=y
कालेन काल pos=n,g=m,c=3,n=s
नीतो नी pos=va,g=m,c=1,n=s,f=part
ऽस्तम् अस्त pos=n,g=m,c=2,n=s
कर्ण कर्ण pos=n,comp=y
भास्करः भास्कर pos=n,g=m,c=1,n=s