Original

शरैराचितसर्वाङ्गः शोणितौघपरिप्लुतः ।विभाति देहः कर्णस्य स्वरश्मिभिरिवांशुमान् ॥ ३० ॥

Segmented

शरैः आचित-सर्व-अङ्गः शोणित-ओघ-परिप्लुतः विभाति देहः कर्णस्य स्व-रश्मिभिः इव अंशुमान्

Analysis

Word Lemma Parse
शरैः शर pos=n,g=m,c=3,n=p
आचित आचि pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
शोणित शोणित pos=n,comp=y
ओघ ओघ pos=n,comp=y
परिप्लुतः परिप्लु pos=va,g=m,c=1,n=s,f=part
विभाति विभा pos=v,p=3,n=s,l=lat
देहः देह pos=n,g=m,c=1,n=s
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
स्व स्व pos=a,comp=y
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p
इव इव pos=i
अंशुमान् अंशुमन्त् pos=n,g=m,c=1,n=s