Original

यदा सभायां कौन्तेयमनक्षज्ञं युधिष्ठिरम् ।अक्षज्ञः शकुनिर्जेता तदा धर्मः क्व ते गतः ॥ ३ ॥

Segmented

यदा सभायाम् कौन्तेयम् अन् अक्ष-ज्ञम् युधिष्ठिरम् अक्ष-ज्ञः शकुनिः जेता तदा धर्मः क्व ते गतः

Analysis

Word Lemma Parse
यदा यदा pos=i
सभायाम् सभा pos=n,g=f,c=7,n=s
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
अन् अन् pos=i
अक्ष अक्ष pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अक्ष अक्ष pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
जेता जि pos=v,p=3,n=s,l=lrt
तदा तदा pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
क्व क्व pos=i
ते त्वद् pos=n,g=,c=6,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part