Original

दृष्ट्वा तु कर्णं भुवि निष्टनन्तं हतं रथात्सायकेनावभिन्नम् ।महानिलेनाग्निमिवापविद्धं यज्ञावसाने शयने निशान्ते ॥ २९ ॥

Segmented

दृष्ट्वा तु कर्णम् भुवि निष्टनन्तम् हतम् रथात् सायकेन अवभिन्नम् महा-अनिलेन अग्निम् इव अपविद्धम् यज्ञ-अवसाने शयने निशा-अन्ते

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तु तु pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s
निष्टनन्तम् निष्टन् pos=va,g=m,c=2,n=s,f=part
हतम् हन् pos=va,g=m,c=2,n=s,f=part
रथात् रथ pos=n,g=m,c=5,n=s
सायकेन सायक pos=n,g=m,c=3,n=s
अवभिन्नम् अवभिद् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
अनिलेन अनिल pos=n,g=m,c=3,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
इव इव pos=i
अपविद्धम् अपव्यध् pos=va,g=m,c=2,n=s,f=part
यज्ञ यज्ञ pos=n,comp=y
अवसाने अवसान pos=n,g=n,c=7,n=s
शयने शयन pos=n,g=n,c=7,n=s
निशा निशा pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s