Original

देहात्तु कर्णस्य निपातितस्य तेजो दीप्तं खं विगाह्याचिरेण ।तदद्भुतं सर्वमनुष्ययोधाः पश्यन्ति राजन्निहते स्म कर्णे ॥ २७ ॥

Segmented

देहात् तु कर्णस्य निपातितस्य तेजो दीप्तम् खम् विगाह्य अचिरेण तद् अद्भुतम् सर्व-मनुष्य-योधाः पश्यन्ति राजन् निहते स्म कर्णे

Analysis

Word Lemma Parse
देहात् देह pos=n,g=n,c=5,n=s
तु तु pos=i
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
निपातितस्य निपातय् pos=va,g=m,c=6,n=s,f=part
तेजो तेजस् pos=n,g=n,c=1,n=s
दीप्तम् दीप् pos=va,g=n,c=1,n=s,f=part
खम् pos=n,g=n,c=2,n=s
विगाह्य विगाह् pos=vi
अचिरेण अचिरेण pos=i
तद् तद् pos=n,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
मनुष्य मनुष्य pos=n,comp=y
योधाः योध pos=n,g=m,c=1,n=p
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
निहते निहन् pos=va,g=m,c=7,n=s,f=part
स्म स्म pos=i
कर्णे कर्ण pos=n,g=m,c=7,n=s