Original

शरैर्विभुग्नं व्यसु तद्विवर्मणः पपात कर्णस्य शरीरमुच्छ्रितम् ।स्रवद्व्रणं गैरिकतोयविस्रवं गिरेर्यथा वज्रहतं शिरस्तथा ॥ २६ ॥

Segmented

शरैः विभुग्नम् व्यसु तद् विवर्मणः पपात कर्णस्य शरीरम् उच्छ्रितम् स्रवत्-व्रणम् गैरिक-तोय-विस्रवम् गिरेः यथा वज्र-हतम् शिरस् तथा

Analysis

Word Lemma Parse
शरैः शर pos=n,g=m,c=3,n=p
विभुग्नम् विभुज् pos=va,g=n,c=1,n=s,f=part
व्यसु व्यसु pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
विवर्मणः विवर्मन् pos=a,g=m,c=6,n=s
पपात पत् pos=v,p=3,n=s,l=lit
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
उच्छ्रितम् उच्छ्रि pos=va,g=n,c=1,n=s,f=part
स्रवत् स्रु pos=va,comp=y,f=part
व्रणम् व्रण pos=n,g=n,c=1,n=s
गैरिक गैरिक pos=n,comp=y
तोय तोय pos=n,comp=y
विस्रवम् विस्रव pos=n,g=n,c=1,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
यथा यथा pos=i
वज्र वज्र pos=n,comp=y
हतम् हन् pos=va,g=n,c=1,n=s,f=part
शिरस् शिरस् pos=n,g=n,c=1,n=s
तथा तथा pos=i