Original

तदस्य देही सततं सुखोदितं स्वरूपमत्यर्थमुदारकर्मणः ।परेण कृच्छ्रेण शरीरमत्यजद्गृहं महर्द्धीव ससङ्गमीश्वरः ॥ २५ ॥

Segmented

तद् अस्य देही सततम् सुख-उदितम् स्व-रूपम् अत्यर्थम् उदार-कर्मणः परेण कृच्छ्रेण शरीरम् अत्यजद् गृहम् महा-ऋद्धि-इव स सङ्गम् ईश्वरः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
देही देहिन् pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
सुख सुख pos=a,comp=y
उदितम् वद् pos=va,g=n,c=2,n=s,f=part
स्व स्व pos=a,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
अत्यर्थम् अत्यर्थम् pos=i
उदार उदार pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
परेण पर pos=n,g=n,c=3,n=s
कृच्छ्रेण कृच्छ्र pos=n,g=n,c=3,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
अत्यजद् त्यज् pos=v,p=3,n=s,l=lan
गृहम् गृह pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
ऋद्धि ऋद्धि pos=n,comp=y
इव इव pos=i
pos=i
सङ्गम् सङ्ग pos=n,g=n,c=2,n=s
ईश्वरः ईश्वर pos=a,g=m,c=1,n=s