Original

तदुद्यतादित्यसमानवर्चसं शरन्नभोमध्यगभास्करोपमम् ।वराङ्गमुर्व्यामपतच्चमूपतेर्दिवाकरोऽस्तादिव रक्तमण्डलः ॥ २४ ॥

Segmented

तद् उद्यत-आदित्य-समान-वर्चसम् शरद्-नभः-मध्य-ग-भास्कर-उपमम् वराङ्गम् उर्व्याम् अपतच् चमू-पत्युः दिवाकरो ऽस्ताद् इव रक्त-मण्डलः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
उद्यत उद्यम् pos=va,comp=y,f=part
आदित्य आदित्य pos=n,comp=y
समान समान pos=a,comp=y
वर्चसम् वर्चस pos=n,g=n,c=1,n=s
शरद् शरद् pos=n,comp=y
नभः नभस् pos=n,comp=y
मध्य मध्य pos=n,comp=y
pos=a,comp=y
भास्कर भास्कर pos=n,comp=y
उपमम् उपम pos=a,g=n,c=1,n=s
वराङ्गम् वराङ्ग pos=n,g=n,c=1,n=s
उर्व्याम् उर्वी pos=n,g=f,c=7,n=s
अपतच् पत् pos=v,p=3,n=s,l=lan
चमू चमू pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
दिवाकरो दिवाकर pos=n,g=m,c=1,n=s
ऽस्ताद् अस्त pos=n,g=m,c=5,n=s
इव इव pos=i
रक्त रक्त pos=a,comp=y
मण्डलः मण्डल pos=n,g=m,c=1,n=s