Original

तेनेषुवर्येण किरीटमाली प्रहृष्टरूपो विजयावहेन ।जिघांसुरर्केन्दुसमप्रभेण चक्रे विषक्तं रिपुमाततायी ॥ २३ ॥

Segmented

तेन इषु-वर्येन किरीटमाली प्रहृः-रूपः विजय-आवहेन जिघांसुः अर्क-इन्दु-सम-प्रभेन चक्रे विषक्तम् रिपुम् आततायी

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
इषु इषु pos=n,comp=y
वर्येन वर्य pos=a,g=m,c=3,n=s
किरीटमाली किरीटमालिन् pos=n,g=m,c=1,n=s
प्रहृः प्रहृष् pos=va,comp=y,f=part
रूपः रूप pos=n,g=m,c=1,n=s
विजय विजय pos=n,comp=y
आवहेन आवह pos=a,g=m,c=3,n=s
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
अर्क अर्क pos=n,comp=y
इन्दु इन्दु pos=n,comp=y
सम सम pos=n,comp=y
प्रभेन प्रभा pos=n,g=m,c=3,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
विषक्तम् विषञ्ज् pos=va,g=m,c=2,n=s,f=part
रिपुम् रिपु pos=n,g=m,c=2,n=s
आततायी आततायिन् pos=a,g=m,c=1,n=s