Original

ब्रुवन्किरीटी तमतिप्रहृष्टो अयं शरो मे विजयावहोऽस्तु ।जिघांसुरर्केन्दुसमप्रभावः कर्णं समाप्तिं नयतां यमाय ॥ २२ ॥

Segmented

ब्रुवन् किरीटी तम् अति प्रहृष्टः अयम् शरो मे विजय-आवहः ऽस्तु जिघांसुः अर्क-इन्दु-सम-प्रभावः कर्णम् समाप्तिम् नयताम् यमाय

Analysis

Word Lemma Parse
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अति अति pos=i
प्रहृष्टः प्रहृष् pos=va,g=m,c=1,n=s,f=part
अयम् इदम् pos=n,g=m,c=1,n=s
शरो शर pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
विजय विजय pos=n,comp=y
आवहः आवह pos=a,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
अर्क अर्क pos=n,comp=y
इन्दु इन्दु pos=n,comp=y
सम सम pos=n,comp=y
प्रभावः प्रभाव pos=n,g=m,c=1,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
समाप्तिम् समाप्ति pos=n,g=f,c=2,n=s
नयताम् नी pos=v,p=3,n=s,l=lot
यमाय यम pos=n,g=m,c=4,n=s