Original

तपोऽस्ति तप्तं गुरवश्च तोषिता मया यदिष्टं सुहृदां तथा श्रुतम् ।अनेन सत्येन निहन्त्वयं शरः सुदंशितः कर्णमरिं ममाजितः ॥ २० ॥

Segmented

तपो ऽस्ति तप्तम् गुरवः च तोषिता मया यद् इष्टम् सुहृदाम् तथा श्रुतम् अनेन सत्येन निहन्त्व् अयम् शरः सु दंशितः कर्णम् अरिम् मे अजितः

Analysis

Word Lemma Parse
तपो तपस् pos=n,g=n,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
गुरवः गुरु pos=n,g=m,c=1,n=p
pos=i
तोषिता तोषय् pos=va,g=m,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s
यद् यद् pos=n,g=n,c=1,n=s
इष्टम् इष् pos=va,g=n,c=1,n=s,f=part
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
तथा तथा pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
अनेन इदम् pos=n,g=n,c=3,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
निहन्त्व् निहन् pos=v,p=3,n=s,l=lot
अयम् इदम् pos=n,g=m,c=1,n=s
शरः शर pos=n,g=m,c=1,n=s
सु सु pos=i
दंशितः दंशय् pos=va,g=m,c=1,n=s,f=part
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अरिम् अरि pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
अजितः अजित pos=a,g=m,c=1,n=s